Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 151 – April 19, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 151


ei mata prabhu nija aiśvarya prakaśe
śuniyā advaita prema-sindhu-mājhe bhāse
 

TRANSLATION
In this way the Lord revealed His opulences, and Advaita floated in an ocean of ecstatic love while listening.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 144 – April 15, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 144


advaita eḍiyā prabhu vasiā duyāre
prakāśe āpana tattva kariyā huṅkāre
 

TRANSLATION
After releasing Advaita, the Lord sat down at the doorway and began to loudly reveal His own glories.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Texts 116-117 – April 12, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Texts 116-117


aja, bhava, ananta, kamalā sarva-mātā
sabāra śri mukha nirantara yāṅra kathā

hena gauracandra-yaśe yāra nahe rati
vyartha tā’ra sannyāsa, vedānta-pāṭhe mati
 

TRANSLATION
The acceptance of sannyāsa and the study of Vedānta of one who has no attachment for the glorification of Śri Gauracandra, who is constantly praised by Brahmā, Śiva, Ananta, and Kamalā, the mother of all, is useless.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 32 – April 8, 2020

In today’s sanga, Srila Dhanurdhara Swami speaks on Caitanya-bhāgavata Madhya-khaṇḍa, chapter 19 text 32.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 1 – April 5, 2020

In today’s sanga, Srila Dhanurdhara Swami speaks on Caitanya-bhāgavata Madhya-khaṇḍa, chapter 19 text 1.

 

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 18 Text 202 – April 1, 2020

In today’s sanga, Srila Dhanurdhara Swami speaks on Caitanya-bhāgavata Madhya-khaṇḍa, chapter 18 text 202.