Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 45 – July 24, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 45


śrī-parīkṣid uvāca
itthaṁ sa-puṣpa-vikṣepaṁ
vadan dṛṣṭvā diśo ’khilāḥ
tāṁ sa-cumbanam āliṅgya
go-gopaiḥ saṅgato ’grataḥ

TRANSLATION
Śrī Parīkṣit continued: Having said this, Kṛṣṇa threw a handful of flowers at Śrī Rādhā, looked all around, and then embraced and kissed Her. He then went ahead to meet the cows and cowherd boys.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 40 – July 21, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 40


rundhāno veṇu-nādair gā
vartamānāṁ sahālibhiḥ
rādhikām agrato labdhvā
sa-narma-smitam abravīt

TRANSLATION
As He continued walking, playing His flute to keep the cows from wandering off, He then came upon Śrī Rādhikā with Her girlfriends and spoke to Her with witty comments and charming smiles.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 22 – July 17, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 22


śrī-baladeva uvāca
śrī-kṛṣṇa kṛṣṇa bho bhrātar
uttiṣṭhottiṣṭha jāgṛhi
paśyādya velātikrāntā
viśanti paśavo vanam

TRANSLATION
Śrī Baladeva said: Śrī Kṛṣṇa, Kṛṣṇa, My dear brother! Get up, get up! Wake up from Your sleep! Just see, it is now getting late. The cows are already entering the forest.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Texts 15-16 – July 14, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Texts 15-16


nāradas tu kṛtāgaskam
ivātmānam amanyata
devānāṁ yādavānāṁ ca
saṅge ’gān na kutūhalāt

viyaty antarhito bhūtvā
baddhvaikaṁ yoga-paṭṭakam
niviṣṭo bhagavac-ceṣṭā-
mādhuryānubhavāya saḥ

TRANSLATION
Nārada, however, thinking he had committed an offense, did not accompany the demigods and the Yādavas. Instead with great curiosity he hid himself in the midst of the sky, fixing himself in a yoga sitting posture, to observe the sweetness of the Lord’s acts.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 11 – July 10, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 11


sva-sthānaṁ bhejire sarve
catur-vaktreṇa bodhitāḥ
saṁjñām ivāpto rāmas tu
nīyamāno garutmatā

TRANSLATION
Advised by Brahmā, everyone else went back home. Meanwhile, as Kṛṣṇa and Balarāma were being carried by Garuḍa, Balarāma more or less regained consciousness.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Texts 3-4 – July 3, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Texts 3-4


tam apūrva-daśā-bhājaṁ
preṣṭha-praṇaya-kātaram
nigūḍha-nija-māhātmya-
bhara-prakaṭanoddhatam

mahā-nārāyaṇaṁ brahmā
pitaraṁ gurum ātmanaḥ
sa-camatkāram ālokya
dhvasta-dhairyo ’rudat kṣaṇam

TRANSLATION
Brahmā found his own father and spiritual master, the original Nārāyaṇa, in an unprecedented state, distressed by love for His beloved devotees. Seeing the Lord thus boldly revealing His true greatness, normally hidden, Brahmā was astonished. For a moment he too lost his gravity and began to cry.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 1 – June 30, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 7 Text 1


śrī-parīkṣid uvāca
itthaṁ sa-parivārasya
mātas tasyārti-rodanaiḥ
brahmāṇḍaṁ vyāpya sañjāto
mahotpāta-cayaḥ kṣaṇāt

TRANSLATION
Śrī Parīkṣit said: Dear mother, as the sound of Kṛṣṇa lamenting with His family members filled the universe, a series of terrible omens quickly ensued.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 113 – June 26, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 113


śrī-parīkṣid uvāca
śrīmad-gopāla-devas tac
chrutvā sambhrānti-yantritaḥ
jātāntas-tāpataḥ śuṣyan-
mukhābjaḥ śaṅkayākulaḥ

TRANSLATION
Śrī Parīkṣit said: Having heard all this, the blessed Lord Gopāla felt overwrought with worry for His devotees. Scorching anxiety dried up His lotus face. He was filled with dread.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 113 – June 23, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 113


śrī-parīkṣid uvāca
śrīmad-gopāla-devas tac
chrutvā sambhrānti-yantritaḥ
jātāntas-tāpataḥ śuṣyan-
mukhābjaḥ śaṅkayākulaḥ

TRANSLATION
Śrī Parīkṣit said: Having heard all this, the blessed Lord Gopāla felt overwrought with worry for His devotees. Scorching anxiety dried up His lotus face. He was filled with dread.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 104 – June 19, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 104


vṛkṣādibhis tv antarite kadācid
asmin sati syāt saha-cāriṇāṁ bhṛśam
śrī-kṛṣṇa kṛṣṇeti mahā-pluta-svarair
āhvāna-bhaṅgyākulatā sa-rodanā

TRANSLATION
O virtuous lady, if trees or other obstacles block Kṛṣṇa from sight even briefly, His companions at once shed tears and call in anxious, drawn-out voices, “Śrī Kṛṣṇa! Kṛṣṇa!”