Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 90 – June 16, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 90


bhavān svayam agatvā tu
yaṁ sandeśaṁ samarpya mām
prāhiṇot tena te sarve
babhūvur nihatā iva

TRANSLATION
But You never came. You sent me instead. And when they heard the message You had sent with me, they almost died from disappointment.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 87 – June 12, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 87


śrī-nanda uvāca
dravyāṇy ādau prema-cihnāni putra
etāny atra prāhiṇot satya-vākyaḥ
śīghraṁ paścād āgamiṣyaty avaśyaṁ
tatratyaṁ sva-prastutārthaṁ samāpya

TRANSLATION
Śrī Nanda said: Our son is an honest person who always speaks the truth. He has first sent us these things, as tokens of His love. He is sure to come back to us quickly, as soon as He finishes what He has to do in Mathurā.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 79 – June 9, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 79


śrīmad-uddhava uvāca
na rāja-rājeśvaratā-vibhūtīr
na divya-vastūni ca te bhavattaḥ
na kāmayante ’nyad apīha kiñcid
amutra ca prāpyam ṛte bhavantam

TRANSLATION
Śrīmān Uddhava said: The people of Vraja don’t want from You the power and wealth of emperors, nor the enjoyments found in heaven, nor anything else obtainable in this world or the next. They desire nothing else but You.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 70-72 – June 5, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 70-72


tataḥ padmāvatī rājya-
dāna-bhītā vimūḍha-dhīḥ
mahiṣī yadu-rājasya
vṛddhā mātāmahī prabhoḥ

apy uktāśravaṇāt pūrvaṁ
rāma-mātrāvahelitā
sva-bhartū rakṣituṁ rājyaṁ
cāturyāt parihāsa-vat

vyāhāra-paripāṭyānya-
cittatāpādanena tam
yadu-vaṁśyaika-śaraṇaṁ
vidhātuṁ svastham abravīt

TRANSLATION
Then, fearing that the kingdom was about to be given away, old Padmāvatī, the Lord’s grandmother, the queen of the Yadu king Ugrasena, gathered her muddled wits and cleverly feigned a joking spirit. To protect her husband’s domain, she spoke up again, even though Balarāma’s mother had snubbed her by ignoring her previous remarks. Invoking eloquence, Padmāvatī tried to change the mood, to bring Kṛṣṇa, the exclusive shelter of the Yadu dynasty, back to normal.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 63 – June 2, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 63


śrī-parīkṣid uvāca
idam ākarṇya bhagavān
utthāya śayanād drutam
priya-prema-parādhīno
rudann uccair bahir gataḥ

TRANSLATION
Śrī Parīkṣit said: Hearing this, the Personality of Godhead, who is ruled by the love of those dear to Him, suddenly got up from His bed and came outside, loudly weeping.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 58 – May 29, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 58


śrī-baladeva uvāca
vadhvaḥ sahaja-tatratya-
dainya-vārtā-kathā-parān
asmān vañcayato bhrātur
idaṁ kapaṭa-pāṭavam

TRANSLATION
Śrī Baladeva said: Dear ladies, all this is nothing but My brother’s clever deception. We are intent upon speaking about the misery of the residents of Vraja — misery all too real — and He is simply cheating us.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 50 – May 26, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 50


śrī-rukmiṇy uvāca
bho mātar nava-nītāti-
mṛdu-svāntasya tasya hi
avijñāyāntaraṁ kiñcit
katham evaṁ tvayocyate
yūyaṁ śṛṇuta vṛttāni
tarhi tarhi śrutāni me

TRANSLATION
Śrī Rukmiṇī said: My dear mother, you don’t understand the inner feelings of Kṛṣṇa at all. His heart is softer than newly churned butter. Why are you saying these things? Just hear from me what I have heard.

Weekly Sanga – Śrī Nṛsiṁha-caturdaśī – May, 22, 2024

In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations on the appearance of Lord Nṛsiṁhadeva, Śrī Nṛsiṁha-caturdaśī.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 42 – May 19, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 42


śrī-parīkṣid uvāca
tac chrutvā duṣṭa-kaṁsasya
jananī dhṛṣṭa-ceṣṭitā
jarā-hata-vicārā sā
sa-śiraḥ-kampam abravīt

TRANSLATION
Śrī Parīkṣit said: Upon hearing this, the mother of the wicked Kaṁsa spoke out, her head shaking, her manner bold, her judgment spoiled by old age.