Caitanya-caritāmṛta Madhya-līlā Chapter 9 Text 10 – January 1, 2023
Caitanya-caritāmṛta Madhya-līlā Chapter 9 Text 10 sei saba loka prabhura darśana-prabhāve nija-nija-mata chāḍi’ ha-ila vaiṣṇave TRANSLATION By the influence of ...
Caitanya-caritāmṛta Madhya-līlā Chapter 9 Text 10 sei saba loka prabhura darśana-prabhāve nija-nija-mata chāḍi’ ha-ila vaiṣṇave TRANSLATION By the influence of ...
Caitanya-caritāmṛta Madhya-līlā Chapter 8 Text 293 nigūḍha vrajera rasa-līlāra vicāra aneka kahila, tāra nā pāila pāra TRANSLATION The conversations between Rām...
Caitanya-caritāmṛta Madhya-līlā Chapter 8 Text 286 mora tattva-līlā-rasa tomāra gocare ataeva ei-rūpa dekhāiluṅ tomāre TRANSLATION Śrī Caitanya Mahāprabhu confi...
Caitanya-caritāmṛta Madhya-līlā Chapter 8 Text 258 arasa-jña kāka cūṣe jñāna-nimba-phale rasa-jña kokila khāya premāmra-mukule TRANSLATION Rāmānanda Rāya contin...
Caitanya-caritāmṛta Madhya-līlā Chapter 8 Text 247 ‘sampattira madhye jīvera kon sampatti gaṇi?’ ‘rādhā-kṛṣṇe prema yāṅra, sei baḍa dhanī’ TRANSLATION Śr...
Caitanya-caritāmṛta Madhya-līlā Chapter 8 Text 228 ataeva gopī-bhāva kari aṅgīkāra rātri-dina cinte rādhā-kṛṣṇera vihāra TRANSLATION “Therefore one shoul...
Caitanya-caritāmṛta Madhya-līlā Chapter 8 Text 215 sahaja gopīra prema, — nahe prākṛta kāma kāma-krīḍā-sāmye tāra kahi ‘kāma’-nāma TRANSLATION “It is to ...
Caitanya-caritāmṛta Madhya-līlā Chapter 8 Text 94 yadyapi kṛṣṇa-saundarya — mādhuryera dhurya vraja-devīra saṅge tāṅra bāḍaye mādhurya TRANSLATION “Altho...
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations from his recent talks around Govardhana and his Kartika experience. https://op3.dev/e,pg...
Caitanya-caritāmṛta Madhya-līlā Chapter 8 Text 76 prabhu kahe, — “eho uttama, āge kaha āra” rāya kahe, “vātsalya-prema — sarva-sādhya-sāra” TRANSLATION T...