Bṛhad-bhāgavatāmṛta Part 1 Chapter 3 Texts 1-4 – August 27, 2023

Bṛhad-bhāgavatāmṛta Part 1 Chapter 3 Texts 1-4


śrī-parīkṣid uvāca

bhagavantaṁ haraṁ tatra
bhāvāviṣṭatayā hareḥ
nṛtyantaṁ kīrtayantaṁ ca
kṛta-saṅkarṣaṇārcanam

bhṛśaṁ nandīśvarādīṁś ca
ślāghamānaṁ nijānugān
prītyā sa-jaya-śabdāni
gīta-vādyāni tanvataḥ

devīṁ comāṁ praśaṁsantaṁ
kara-tālīṣu kovidām
dūrād dṛṣṭvā munir hṛṣṭo
’namad vīṇāṁ ninādayan

paramānugṛhīto ’si
kṛṣṇasyeti muhur muhuḥ
jagau sarvaṁ ca pitroktaṁ
su-svaraṁ samakīrtayat

TRANSLATION
Śrī Parīkṣit said: Arriving in Śivaloka, from a distance the sage Nārada saw Lord Śiva, Śrī Hara, who had just finished his worship of Lord Saṅkarṣaṇa, Śrī Hari. Entranced in ecstatic love, Lord Śiva was dancing and loudly singing the glories of his Lord, while his associates played instrumental music and shouted “Jaya! Jaya!” With great affection he praised his assistants like Nandīśvara, as well as the goddess Umā, who was expertly clapping her hands. The sight of all this delighted Nārada. Vibrating his vīṇā and nodding his head to show respect, he called out several times, “You are the greatest recipient of Kṛṣṇa’s mercy!” and in a sweet voice he recounted to Lord Śiva everything just told him by their father, Lord Brahmā.