Śrīmad-Bhāgavatam Canto 10 Chapter 39 Text 22 – April 18, 2021

Śrīmad-Bhāgavatam
Canto 10 Chapter 39 Text 22


na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ
samīkṣate naḥ sva-kṛtāturā bata
vihāya gehān sva-janān sutān patīṁs
tad-dāsyam addhopagatā nava-priyaḥ

 

TRANSLATION
Alas, Nanda’s son, who breaks loving friendships in a second, will not even look directly at us. Forcibly brought under His control, we abandoned our homes, relatives, children and husbands just to serve Him, but He is always looking for new lovers.