Śrīmad-Bhāgavatam Canto 10 Chapter 37 Texts 1-2 – October 18, 2020

Śrīmad-Bhāgavatam
Canto 10 Chapter 37 Texts 1-2


śrī-śuka uvāca
keśī tu kaṁsa-prahitaḥ khurair mahīṁ
mahā-hayo nirjarayan mano-javaḥ
saṭāvadhūtābhra-vimāna-saṅkulaṁ
kurvan nabho heṣita-bhīṣitākhilaḥ

taṁ trāsayantaṁ bhagavān sva-gokulaṁ
tad-dheṣitair vāla-vighūrṇitāmbudam
ātmānam ājau mṛgayantam agra-ṇīr
upāhvayat sa vyanadan mṛgendra-vat

 

TRANSLATION
Śukadeva Gosvāmī said: The demon Keśī, sent by Kaṁsa, appeared in Vraja as a great horse. Running with the speed of the mind, he tore up the earth with his hooves. The hairs of his mane scattered the clouds and the demigods’ airplanes throughout the sky, and he terrified everyone present with his loud neighing.