Srimad Bhagavatam Canto 1 Chapter 10 Text 22


Śrīmad Bhāgavatam
Canto 1 Chapter 10 Text 22

 


sa eva bhūyo nija-vīrya-coditāṁ
sva-jīva-māyāṁ prakṛtiṁ sisṛkṣatīm
anāma-rūpātmani rūpa-nāmanī
vidhitsamāno ’nusasāra śāstra-kṛt
 

TRANSLATION
The Personality of Godhead, again desiring to give names and forms to His parts and parcels, the living entities, placed them under the guidance of material nature. By His own potency, material nature is empowered to re-create.
 

Jaiva-Dharma – Wednesday, October 19, 2016


In today’s sanga, Śrīla Dhanurdhara Swami continues with Śrīla Bhaktivinoda Ṭhākura’s 1896 novel, Jaiva-Dharma.

 

Srimad Bhagavatam Canto 1 Chapter 10 Text 19


Śrīmad Bhāgavatam
Canto 1 Chapter 10 Text 19

 


aśrūyantāśiṣaḥ satyās
tatra tatra dvijeritāḥ
nānurūpānurūpāś ca
nirguṇasya guṇātmanaḥ
 

TRANSLATION
It was being heard here and there that the benedictions being paid to Kṛṣṇa were neither befitting nor unbefitting because they were all for the Absolute, who was now playing the part of a human being.
 

Jaiva-Dharma – Wednesday, October 12, 2016


In today’s sanga, Śrīla Dhanurdhara Swami continues with Śrīla Bhaktivinoda Ṭhākura’s 1896 novel, Jaiva-Dharma.

 

Srimad Bhagavatam Canto 1 Chapter 10 Text 13


Śrīmad Bhāgavatam
Canto 1 Chapter 10 Text 13

 


sarve te ’nimiṣair akṣais
tam anu druta-cetasaḥ
vīkṣantaḥ sneha-sambaddhā
vicelus tatra tatra ha
 

TRANSLATION
All their hearts were melting for Him on the pot of attraction. They looked at Him without blinking their eyes, and they moved hither and thither in perplexity.
 

Srimad Bhagavatam Canto 1 Chapter 10 Text 7


Śrīmad Bhāgavatam
Canto 1 Chapter 10 Text 7

 


uṣitvā hāstinapure
māsān katipayān hariḥ
suhṛdāṁ ca viśokāya
svasuś ca priya-kāmyayā
 

TRANSLATION
Śrī Hari, Lord Śrī Kṛṣṇa, resided at Hastināpura for a few months to pacify His relatives and please His own sister [Subhadrā].
 

Srimad Bhagavatam Canto 1 Chapter 10 Text 5


Śrīmad Bhāgavatam
Canto 1 Chapter 10 Text 5

 


nadyaḥ samudrā girayaḥ
savanaspati-vīrudhaḥ
phalanty oṣadhayaḥ sarvāḥ
kāmam anvṛtu tasya vai
 

TRANSLATION
The rivers, oceans, hills, mountains, forests, creepers and active drugs, in every season, paid their tax quota to the King in profusion.
 

Srimad Bhagavatam Canto 1 Chapter 10 Text 4


Śrīmad Bhāgavatam
Canto 1 Chapter 10 Text 4

 


kāmaṁ vavarṣa parjanyaḥ
sarva-kāma-dughā mahī
siṣicuḥ sma vrajān gāvaḥ
payasodhasvatīr mudā
 

TRANSLATION
During the reign of Mahārāja Yudhiṣṭhira, the clouds showered all the water that people needed, and the earth produced all the necessities of man in profusion. Due to its fatty milk bag and cheerful attitude, the cow used to moisten the grazing ground with milk.
 

Jaiva-Dharma – Wednesday, August 31, 2016


In today’s sanga, Śrīla Dhanurdhara Swami continues with Śrīla Bhaktivinoda Ṭhākura’s 1896 novel, Jaiva-Dharma.