Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 1 – May 13, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 20 Text 1


jaya jaya gaurasiṁha śrī-śacī-kumāra
jaya sarva-tāpa-hara caraṇa tomāra
 

TRANSLATION
All glories to Gaurasiṁha, the son of Śacī! All glories to Your lotus feet, which take away all miseries!

Krishna Enters the Forest of Vrindavana: Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 1 – May 10, 2020

Today Śrīla Dhanurdhara Swami begins a series entitled “Krishna Enters the Forest of Vrindavana — A Commentary on the 15th Chapter of the Tenth Canto”.

Śrīmad-Bhāgavatam
Canto 10 Chapter 15 Text 1


śrī-śuka uvāca
tataś ca paugaṇḍa-vayaḥ-śrītau vraje
babhūvatus tau paśu-pāla-sammatau
gāś cārayantau sakhibhiḥ samaṁ padair
vṛndāvanaṁ puṇyam atīva cakratuḥ
 

TRANSLATION
Śukadeva Gosvāmī said: When Lord Rāma and Lord Kṛṣṇa attained the age of paugaṇḍa [six to ten] while living in Vṛndāvana, the cowherd men allowed Them to take up the task of tending the cows. Engaging thus in the company of Their friends, the two boys rendered the land of Vṛndāvana most auspicious by imprinting upon it the marks of Their lotus feet.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 257 – May 10, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 257


hena mate mahāprabhu advaita-mandire
svānubhāvānande kṛṣṇa-kīrtane vihare
 

TRANSLATION
In this way Mahāprabhu was absorbed in His own ecstatic mood while enjoying the glorification of Kṛṣṇa in the house of Advaita.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 240 – May 6, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 240


bhojana karena tina ṭhākura cañcala
divya anna, ghṛta, dugdha, pāyasa sakala
 

TRANSLATION
The three restless Lords ate the finest rice with ghee along with milk and sweet rice.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 215 – May 3, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 215


ei yadi mahāprabhu balilā vacana
‘jaya jaya jaya’ bale sarva-bhakta-gaṇa
 

TRANSLATION
When Mahāprabhu spoke these words, all the devotees chanted, “Jaya! Jaya!”

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Texts 207-208 – April 29, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Texts 207-208


mora ei satya sabe śuna mana diyā
ye āmāre pūje mora sevaka laṅghiyā

se adhama jane more khaṇḍa khaṇḍa kare
tāra pūjā mora gāye agni-hena poḍe
 

TRANSLATION
“Everyone listen to My words. Any fallen soul who disrespects My servant and worships Me cuts Me into pieces. His worship feels like fire to my body.”

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 177 – April 26, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 177


muñi nāhi baloṅ ei vedera vākhāna
sudakṣina-maraṇa tāhāra paramāṇa
 

TRANSLATION
“These are not simply My words, they are the words of the Vedas. The killing of Sudakṣiṇa is evidence of this.”

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 160 – April 22, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 160


mora nāma advaita —tomāra śuddha dāsa
janme janme tomāra ucchiṣṭe mora āśa
 

TRANSLATION
“My name is Advaita, and I am Your unalloyed servant. My only wish is to honor Your remnants birth after birth.”