Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Texts 116-117 – April 12, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Texts 116-117


aja, bhava, ananta, kamalā sarva-mātā
sabāra śri mukha nirantara yāṅra kathā

hena gauracandra-yaśe yāra nahe rati
vyartha tā’ra sannyāsa, vedānta-pāṭhe mati
 

TRANSLATION
The acceptance of sannyāsa and the study of Vedānta of one who has no attachment for the glorification of Śri Gauracandra, who is constantly praised by Brahmā, Śiva, Ananta, and Kamalā, the mother of all, is useless.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 32 – April 8, 2020

In today’s sanga, Srila Dhanurdhara Swami speaks on Caitanya-bhāgavata Madhya-khaṇḍa, chapter 19 text 32.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 1 – April 5, 2020

In today’s sanga, Srila Dhanurdhara Swami speaks on Caitanya-bhāgavata Madhya-khaṇḍa, chapter 19 text 1.

 

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 18 Text 202 – April 1, 2020

In today’s sanga, Srila Dhanurdhara Swami speaks on Caitanya-bhāgavata Madhya-khaṇḍa, chapter 18 text 202.

 

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 – March 29, 2020

In today’s sanga, Srila Dhanurdhara Swami speaks on Caitanya-bhāgavata Madhya-khaṇḍa, chapter 19.

 

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 text 123 – March 26, 2020

In today’s sanga, Srila Dhanurdhara Swami speaks on Caitanya-bhāgavata Madhya-khaṇḍa, chapter 19 text 123.