Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 215 – May 3, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 215


ei yadi mahāprabhu balilā vacana
‘jaya jaya jaya’ bale sarva-bhakta-gaṇa
 

TRANSLATION
When Mahāprabhu spoke these words, all the devotees chanted, “Jaya! Jaya!”

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Texts 207-208 – April 29, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Texts 207-208


mora ei satya sabe śuna mana diyā
ye āmāre pūje mora sevaka laṅghiyā

se adhama jane more khaṇḍa khaṇḍa kare
tāra pūjā mora gāye agni-hena poḍe
 

TRANSLATION
“Everyone listen to My words. Any fallen soul who disrespects My servant and worships Me cuts Me into pieces. His worship feels like fire to my body.”

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 177 – April 26, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 177


muñi nāhi baloṅ ei vedera vākhāna
sudakṣina-maraṇa tāhāra paramāṇa
 

TRANSLATION
“These are not simply My words, they are the words of the Vedas. The killing of Sudakṣiṇa is evidence of this.”

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 160 – April 22, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 160


mora nāma advaita —tomāra śuddha dāsa
janme janme tomāra ucchiṣṭe mora āśa
 

TRANSLATION
“My name is Advaita, and I am Your unalloyed servant. My only wish is to honor Your remnants birth after birth.”

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 151 – April 19, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 151


ei mata prabhu nija aiśvarya prakaśe
śuniyā advaita prema-sindhu-mājhe bhāse
 

TRANSLATION
In this way the Lord revealed His opulences, and Advaita floated in an ocean of ecstatic love while listening.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Text 144 – April 15, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Text 144


advaita eḍiyā prabhu vasiā duyāre
prakāśe āpana tattva kariyā huṅkāre
 

TRANSLATION
After releasing Advaita, the Lord sat down at the doorway and began to loudly reveal His own glories.

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Texts 116-117 – April 12, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Texts 116-117


aja, bhava, ananta, kamalā sarva-mātā
sabāra śri mukha nirantara yāṅra kathā

hena gauracandra-yaśe yāra nahe rati
vyartha tā’ra sannyāsa, vedānta-pāṭhe mati
 

TRANSLATION
The acceptance of sannyāsa and the study of Vedānta of one who has no attachment for the glorification of Śri Gauracandra, who is constantly praised by Brahmā, Śiva, Ananta, and Kamalā, the mother of all, is useless.