Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 50 – May 26, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 50


śrī-rukmiṇy uvāca
bho mātar nava-nītāti-
mṛdu-svāntasya tasya hi
avijñāyāntaraṁ kiñcit
katham evaṁ tvayocyate
yūyaṁ śṛṇuta vṛttāni
tarhi tarhi śrutāni me

TRANSLATION
Śrī Rukmiṇī said: My dear mother, you don’t understand the inner feelings of Kṛṣṇa at all. His heart is softer than newly churned butter. Why are you saying these things? Just hear from me what I have heard.

Weekly Sanga – Śrī Nṛsiṁha-caturdaśī – May, 22, 2024

In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations on the appearance of Lord Nṛsiṁhadeva, Śrī Nṛsiṁha-caturdaśī.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 42 – May 19, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 42


śrī-parīkṣid uvāca
tac chrutvā duṣṭa-kaṁsasya
jananī dhṛṣṭa-ceṣṭitā
jarā-hata-vicārā sā
sa-śiraḥ-kampam abravīt

TRANSLATION
Śrī Parīkṣit said: Upon hearing this, the mother of the wicked Kaṁsa spoke out, her head shaking, her manner bold, her judgment spoiled by old age.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 36-38 – May 15, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 36-38


mama pratyakṣam evedaṁ
yadā kṛṣṇo vraje ’vrajat
tato hi pūtanādibhyaḥ
keśy-antebhyo muhur muhuḥ

daityebhyo varuṇendrādi-
devebhyo ’jagarāditaḥ
tathā cirantana-svīya-
śakaṭārjuna-bhaṅgataḥ

ko vā nopadravas tatra
jāto vraja-vināśakaḥ
tatratyās tu janāḥ kiñcit
te ’nusandadhate na tat

TRANSLATION
My own experience is this: When Kṛṣṇa lived in Vraja, so many calamities threatened to destroy it. Vraja was disturbed by demons, from Pūtanā to Keśī, by demigods like Varuṇa and Indra, by creatures like the python, and by the falling of familiar things at Kṛṣṇa’s house like the cart and the arjuna trees. But to these dangers the residents paid no regard.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 33 – May 12, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 33


athāgataṁ guru-gṛhāt
tvat-prabhuṁ prati kiñcana
saṅkṣepeṇaiva tad-vṛttaṁ
duḥkhād akathayaṁ ku-dhīḥ

TRANSLATION
But I am not very intelligent. After your Lord returned from the house of His spiritual master, my sadness drove me to tell Him briefly how the Vraja-vāsīs were faring.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 31-32 – May 8, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Texts 31-32


ahaṁ śrī-vasudevena
samānītā tato yadā
yaśodāyā mahārtāyās
tadānīntana-rodanaiḥ

grāvo ’pi rodity aśaner
apy antar dalati dhruvam
jīvan-mṛtānām anyāsāṁ
vārtāṁ ko ’pi mukhaṁ nayet

TRANSLATION
When Śrī Vasudeva brought me back from Gokula, the cries of the greatly distraught Yaśodā made even stones shed tears and lightning bolts shatter. And who can let the mouth speak about the other women of Vraja, who after Kṛṣṇa left became like living corpses?

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 28 – May 5, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 28


śrī-parīkṣid uvāca
tad-vākya-tattvaṁ vijñāya
rohiṇī sāsram abravīt
cira-gokula-vāsena
tatratya-jana-sammatā

TRANSLATION
Śrī Parīkṣit said: Because Rohiṇī had long lived in Gokula, its residents held her in high regard. She knew the inner meaning of Uddhava’s words. So with tears in her eyes, she decided to speak.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 25 – May 1, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 6 Text 25


tata eva hi kṛṣṇasya
tat-prasādasya cādbhutā
tat-premṇo ’pi mayā jñātā
mādhurī tadvatāṁ tathā

TRANSLATION
Since then I have understood the amazing sweetness of Kṛṣṇa’s mercy, of love for Him, and of those who possess that love.