Caitanya-caritamrta Madhya-lila Chapter 1 Text 52
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 52 nirantara rātri-dina viraha unmāde hāse, kānde, nāce, gāya parama viṣāde TRANSLATION In the atti...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 52 nirantara rātri-dina viraha unmāde hāse, kānde, nāce, gāya parama viṣāde TRANSLATION In the atti...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 46 prathama vatsare advaitādi bhakta-gaṇa prabhure dekhite kaila, nīlādri gamana TRANSLATION The fi...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 41 laghu-bhāgavatāmṛtādi ke karu gaṇana sarvatra karila vraja-vilāsa varṇana TRANSLATION Who can co...
Lord Sri Caitanya Mahaprabhu then sent the two brothers Srila Rupa Gosvami and Srila Sanatana Gosvami to Vraja. By His order, they went to Sri Vrndavana-dhama. ...
Placing his lotus feet upon my head in great devotion, I shall now describe in summary the Lord's final pastimes.
Glory to the all-merciful Radha and Madana-mohana! I am lame and ill advised, yet They are my directors, and Their lotus feet are everything to me.
I offer my respectful obeisances unto Sri Krsna Caitanya and Lord Nityananda, who are like the sun and moon. They have arisen simultaneously on the horizon of G...
Śrīmad Bhāgavatam Canto 10 Chapter 23 Text 46 anyathā pūrṇa-kāmasya kaivalyādy-aśiṣāṁ pateḥ īśitavyaiḥ kim asmābhir īśasyaitad viḍambanam TRANSLAT...
In tonight’s sanga, Srila Dhanurdhara Swami gives a preview of next week’s class for the conclusion of Srimad Bhagavatam Canto 10 Chapter 23: The Br...
Śrīmad Bhāgavatam Canto 10 Chapter 23 Text 33 śravaṇād darśanād dhyānān mayi bhāvo ’nukīrtanāt na tathā sannikarṣeṇa pratiyāta tato gṛhān TRANSLAT...