Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 65 – March 12, 2025
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 65 śrī-vaiṣṇavā ūcuḥ sadā sarvatra vasati bahiś cāntaś ca sa prabhuḥ kaścin na sadṛśas tena kathañcid vidyate kvacit T...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 65 śrī-vaiṣṇavā ūcuḥ sadā sarvatra vasati bahiś cāntaś ca sa prabhuḥ kaścin na sadṛśas tena kathañcid vidyate kvacit T...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 52 iti-kartavyatā-mūḍho dīnaḥ san svapnam āgataḥ tayā devyā sahāgatya tatrādiṣṭaḥ śivena saḥ TRANSLATION Confused abou...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 50 sva-japyaṁ gauravād devyās tathāntaḥ-sukha-lābhat aḥatyajann ekadā svapne ’paśyat tan-mantra-devatām TRANSLATION St...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 38 devy-ādeśena taṁ mantraṁ vivikte satataṁ japan dhanecchāyā nivṛtto ’bhūl lebhe ca hṛdi nirvṛtim TRANSLATION On the ...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 35 vipro niṣkiñcanaḥ kaścit purā prāgjyotiṣe pure vasann ajñāta-śāstrārtho bahu-draviṇa-kāmyayā TRANSLATION Long ago i...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 35 vipro niṣkiñcanaḥ kaścit purā prāgjyotiṣe pure vasann ajñāta-śāstrārtho bahu-draviṇa-kāmyayā TRANSLATION Long ago i...
Caitanya-caritāmṛta Antya-līlā Chapter 1 Texts 3-4 śrī-rūpa, sanātana bhaṭṭa-raghunātha śrī-jīva, gopāla-bhaṭṭa, dāsa-raghunātha ei chaya gurura karoṅ caraṇa va...
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations from his recent studies. https://op3.dev/e,pg=840f01ea-04bd-5673-be8f-8b703247cd25/media.weekl...
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations from his recent studies. https://op3.dev/e,pg=840f01ea-04bd-5673-be8f-8b703247cd25/media.weekl...
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations from his recent studies. https://op3.dev/e,pg=840f01ea-04bd-5673-be8f-8b703247cd25/media.weekl...