Caitanya-caritamrta Madhya-lila Chapter 1 Text 97
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 97 kṣīra-curi-kathā, sākṣi-gopāla-vivaraṇa nityānanda kaila prabhura daṇḍa-bhañjana TRANSLATION Fro...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 97 kṣīra-curi-kathā, sākṣi-gopāla-vivaraṇa nityānanda kaila prabhura daṇḍa-bhañjana TRANSLATION Fro...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 89 sannyāsa kari’ cabbiśa vatsara kailā ye ye karma ananta, apāra — tāra ke jānibe marma TRANSLATIO...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 82 tomāra caraṇa mora vraja-pura-ghare udaya karaye yadi, tabe vāñchā pūre TRANSLATION The gopīs th...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 72 svarūpa kahe, — yāte jānila tomāra mana tāte jāni, — haya tomāra kṛpāra bhājana TRANSLATION Śrīl...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 56 ei dhuyā-gāne nācena dvitīya prahara kṛṣṇa lañā vraje yāi — e-bhāva antara TRANSLATION Lord Cait...
Caitanya-caritāmṛta Madhya-līlā Chapter 1 Text 49 prabhu-ājñāya bhakta-gaṇa pratyabda āsiyā guṇḍicā dekhiyā yā’na prabhure miliyā TRANSLATION Foll...
Sri Rupa Gosvami's nephew, Srila Jiva Gosvami, has compiled so many books on devotional service that there is no counting them.
Some of the books compiled by Srila Sanatana Gosvami were the Hari-bhakti-vilasa, Brhad-bhagavatamrta, Dasama-tippani and Dasama-carita.
Sri Nityananda Prabhu is by nature very much inspired in rendering transcendental loving service to Lord Krsna. Now, being ordered by Sri Caitanya Mahaprabhu, H...
All glories unto Sri Gaurahari, who is an ocean of mercy! All glories unto You, the son of Sacidevi, for You are the only friend of all fallen souls!