Weekly Sanga: A Discussion with Brahma Tirtha Dasa on Krishna West – September 27, 2020
In today’s sanga, Dhanurdhara Swami discusses Krishna West with Brahma Tirtha Prabhu. https://op3.dev/e,pg=840f01ea-04bd-5673-be8f-8b703247cd25/med...
In today’s sanga, Dhanurdhara Swami discusses Krishna West with Brahma Tirtha Prabhu. https://op3.dev/e,pg=840f01ea-04bd-5673-be8f-8b703247cd25/med...
Caitanya-bhāgavata Madhya-khaṇḍa Chapter 24 Text 1 jaya jaya jaya gaura-simha mahadhira jaya jaya sista-pala jaya dusta-vira TRANSLATION All glories to t...
Caitanya-bhāgavata Madhya-khaṇḍa Chapter 23 Text 492 kholā-vecā sevakera dekha bhāgya-sīmā brahmā śiva kānde yāṅra dekhiyā mahimā TRANSLATION Just behold...
Caitanya-bhāgavata Madhya-khaṇḍa Chapter 23 Text 436 sarva-mukhe hari nāma śuni prabhu hāse nāciyā calilā prabhu śrīdharera vāse TRANSLATION The Lord smi...
Caitanya-bhāgavata Madhya-khaṇḍa Chapter 23 Text 368 nā jāni kateka khai phula paḍe bājana śunite dui śravaṇa upāḍe TRANSLATION “We could not even ...
Caitanya-bhāgavata Madhya-khaṇḍa Chapter 23 Text 318 keha bale ebe kāji betā gela kothā lāgāli paile āji curna karon māthā TRANSLATION Someone said, &ldq...
Caitanya-bhāgavata Madhya-khaṇḍa Chapter 23 Text 230 ei mata kīrtana kariyā sarva-loka pāsarilā deha-dharma yata duḥkha-śoka TRANSLATION While performing...
Caitanya-bhāgavata Madhya-khaṇḍa Chapter 23 Text 201 se-i prabhu nāce nija-kīrtane vihvala āpanei upasana sakala maṅgala TRANSLATION That same Lord now b...
Śrīla Dhanurdhara Swami continues with his series “Krishna Enters the Forest of Vrindavana — A Commentary on the 15th Chapter of the Tenth Canto&rdq...
Caitanya-bhāgavata Madhya-khaṇḍa Chapter 23 Text 140 śuni’ sarva vaiṣṇava āilā tat-kṣaṇa sabāre karena ājñā śacīra nandana TRANSLATION When the Vai...