Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 76 – March 23, 2025
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 76 manye ’thāpi madīyo ’yaṁ na bhavej jagad-īśvaraḥ nāsti tal-lakṣaṇaṁ māgha- māhātmyādau śrutaṁ hi yat TRANSLATION “S...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 76 manye ’thāpi madīyo ’yaṁ na bhavej jagad-īśvaraḥ nāsti tal-lakṣaṇaṁ māgha- māhātmyādau śrutaṁ hi yat TRANSLATION “S...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 77 gopārbha-vargaiḥ sakhibhir vane sa gā vaṁśī-mukho rakṣati vanya-bhūṣaṇaḥ gopāṅganā-varga-vilāsa-lampaṭo dharmaṁ sat...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 62 bhagavantam ime viṣṇuṁ nityaṁ vayam upāsmahe guror gṛhīta-dīkṣākā yathā-mantraṁ yathā-vidhi TRANSLATION Initiated b...
Caitanya-caritāmṛta Antya-līlā Chapter 1 Text 92 svargāpagā-hema-mṛṇālinīnāṁ nānā-mṛṇālāgra-bhujo bhajāmaḥ annānurūpāṁ tanu-rūpa-ṛddhiṁ kāryaṁ nidānād dhi guṇān...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 39 vastu-tattvānabhijño ’nyat sa kiñcit pāra-laukikam sādhanaṁ kila sādhyaṁ ca vartamānam amanyata TRANSLATION Ignoran...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 35 vipro niṣkiñcanaḥ kaścit purā prāgjyotiṣe pure vasann ajñāta-śāstrārtho bahu-draviṇa-kāmyayā TRANSLATION Long ago i...
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations from his recent studies. https://op3.dev/e,pg=840f01ea-04bd-5673-be8f-8b703247cd25/media.weekl...
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations from his recent studies. https://op3.dev/e,pg=840f01ea-04bd-5673-be8f-8b703247cd25/media.weekl...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 30 tac-chiṣya-rūpeṇa ca mat-priyaṁ taṁ saṁśrāvya śāpaṁ nilayāndha-kūpāt śrī-vāsudevena vikṛṣya nītaḥ prāyopaveśāya mat...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 25 śrī-jaiminir uvāca mātur evaṁ mahā-ramya- praśnenānanditaḥ sutaḥ tāṁ natvā sāśru-romāñcam ārebhe pratibhāṣitum TRAN...