Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 140 – May 4, 2025
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 140 hṛt-pūrakaṁ mahānandaṁ sarvathānubhaviṣyasi idānīm etya mad-gehe bhuṅkṣva viṣṇu-niveditam TRANSLATION “You will fe...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 140 hṛt-pūrakaṁ mahānandaṁ sarvathānubhaviṣyasi idānīm etya mad-gehe bhuṅkṣva viṣṇu-niveditam TRANSLATION “You will fe...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 126 tan-mahā-puruṣasyaiva prabhāvāt tādṛśena ca japena citta-śuddhir me tatra śraddhāpy ajāyata TRANSLATION By the inf...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 110 śrī-gopa-kumāra uvāca atretihāsā bahavo vidyante ’thāpi kathyate sva-vṛttam evānusmṛtya mohādāv api saṅgatam TRANS...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Texts 93-94 tato jāta-bahir-dṛṣṭiḥ sa sarva-jña-śiromaṇiḥ jñātvā taṁ māthuraṁ vipraṁ kāmākhyā-deśa-vāsinam śrīman-madana-go...
In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations on Śrī Rāma-navamī, the appearance day of Lord Rāmacandra. https://op3.dev/e,pg=840f01ea-04bd-...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 85 tatrāsādhāraṇaṁ harṣaṁ lapsyase mat-prasādataḥ vilambaṁ pathi kutrāpi mā kuruṣva kathañcana TRANSLATION “By My merc...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 76 manye ’thāpi madīyo ’yaṁ na bhavej jagad-īśvaraḥ nāsti tal-lakṣaṇaṁ māgha- māhātmyādau śrutaṁ hi yat TRANSLATION “S...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 77 gopārbha-vargaiḥ sakhibhir vane sa gā vaṁśī-mukho rakṣati vanya-bhūṣaṇaḥ gopāṅganā-varga-vilāsa-lampaṭo dharmaṁ sat...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 62 bhagavantam ime viṣṇuṁ nityaṁ vayam upāsmahe guror gṛhīta-dīkṣākā yathā-mantraṁ yathā-vidhi TRANSLATION Initiated b...
Caitanya-caritāmṛta Antya-līlā Chapter 1 Text 92 svargāpagā-hema-mṛṇālinīnāṁ nānā-mṛṇālāgra-bhujo bhajāmaḥ annānurūpāṁ tanu-rūpa-ṛddhiṁ kāryaṁ nidānād dhi guṇān...