Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 76 – March 23, 2025
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 76 manye ’thāpi madīyo ’yaṁ na bhavej jagad-īśvaraḥ nāsti tal-lakṣaṇaṁ māgha- māhātmyādau śrutaṁ hi yat TRANSLATION “S...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 76 manye ’thāpi madīyo ’yaṁ na bhavej jagad-īśvaraḥ nāsti tal-lakṣaṇaṁ māgha- māhātmyādau śrutaṁ hi yat TRANSLATION “S...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 77 gopārbha-vargaiḥ sakhibhir vane sa gā vaṁśī-mukho rakṣati vanya-bhūṣaṇaḥ gopāṅganā-varga-vilāsa-lampaṭo dharmaṁ sat...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 65 śrī-vaiṣṇavā ūcuḥ sadā sarvatra vasati bahiś cāntaś ca sa prabhuḥ kaścin na sadṛśas tena kathañcid vidyate kvacit T...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 62 bhagavantam ime viṣṇuṁ nityaṁ vayam upāsmahe guror gṛhīta-dīkṣākā yathā-mantraṁ yathā-vidhi TRANSLATION Initiated b...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 52 iti-kartavyatā-mūḍho dīnaḥ san svapnam āgataḥ tayā devyā sahāgatya tatrādiṣṭaḥ śivena saḥ TRANSLATION Confused abou...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 50 sva-japyaṁ gauravād devyās tathāntaḥ-sukha-lābhat aḥatyajann ekadā svapne ’paśyat tan-mantra-devatām TRANSLATION St...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 39 vastu-tattvānabhijño ’nyat sa kiñcit pāra-laukikam sādhanaṁ kila sādhyaṁ ca vartamānam amanyata TRANSLATION Ignoran...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 38 devy-ādeśena taṁ mantraṁ vivikte satataṁ japan dhanecchāyā nivṛtto ’bhūl lebhe ca hṛdi nirvṛtim TRANSLATION On the ...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 35 vipro niṣkiñcanaḥ kaścit purā prāgjyotiṣe pure vasann ajñāta-śāstrārtho bahu-draviṇa-kāmyayā TRANSLATION Long ago i...
Bṛhad-bhāgavatāmṛta Part 2 Chapter 1 Text 35 vipro niṣkiñcanaḥ kaścit purā prāgjyotiṣe pure vasann ajñāta-śāstrārtho bahu-draviṇa-kāmyayā TRANSLATION Long ago i...