Caitanya-bhāgavata Antya-khaṇḍa Chapter 4 Text 56 – October 6, 2021
Caitanya-bhāgavata Antya-khaṇḍa Chapter 4 Text 56 āpanāra rājye se āmāra ājñā rahe tāṅra ājñā śire kari’ sarva-deśe vahe TRANSLATION “My orde...
Caitanya-bhāgavata Antya-khaṇḍa Chapter 4 Text 56 āpanāra rājye se āmāra ājñā rahe tāṅra ājñā śire kari’ sarva-deśe vahe TRANSLATION “My orde...
Kṛṣṇa, the Supreme Personality of Godhead Chapter 21 – The Gopīs Attracted by the Flute Another gopī expressed her opinion that Kṛṣṇa and Balarāma, while ...
Caitanya-bhāgavata Antya-khaṇḍa Chapter 4 Text 24 kotoyala giyā kahileka rāja-sthane eka nyāsī āsiyache rāmakeli-grame TRANSLATION The local constable we...
Caitanya-bhāgavata Antya-khaṇḍa Chapter 4 Text 1 jaya jaya kṛpā-sindhu jaya gauracandra jaya jaya sakala-maṅgala-pada-dvandva TRANSLATION All glories to ...
The following is a recording of Srila Dhanurdhara Swami’s Vyasa-puja address, given on Saturday, September 25, 2021. https://op3.dev/e,pg=840f01ea-...
Kṛṣṇa, the Supreme Personality of Godhead Chapter 21 – The Gopīs Attracted by the Flute Kṛṣṇa was very expert in playing the flute, and the gopīs were cap...
Caitanya-bhāgavata Antya-khaṇḍa Chapter 3 Text 534 hena bhāgavata kona duṣkṛti paḍiyā nityānanda nindā kare tattva na jāniyā TRANSLATION Yet even after r...
Caitanya-bhāgavata Antya-khaṇḍa Chapter 3 Text 509 bhāgavata-śāstre se bhaktira tattva kahe teñi bhāgavata-sama kona śāstra nahe TRANSLATION “Becau...
Kṛṣṇa, the Supreme Personality of Godhead Chapter 21 – The Gopīs Attracted by the Flute With the arrival of the beautiful autumn season, the waters in the...
Caitanya-bhāgavata Antya-khaṇḍa Chapter 3 Text 505 śuna vipra bhāgavate ei vākhānibā bhakti vinā āra kichu mukhe nā ānibā TRANSLATION “Listen, O br...