Skip to content
Weekly Sanga
Krishna Katha with Srila Dhanurdhara Swami
  • Home
  • About
  • Contact
  • Subscribe to Podcast

Author: Rathi Krishna dasa

Festivals/Vyāsa-pūjā

Srila Dhanurdhara Swami’s Vyasa-puja Address – September 20, 2025

Posted on September 22, 2025 by Rathi Krishna dasa

The following is a recording of Srila Dhanurdhara Swami’s Vyasa-puja address and initiation, given on Saturday, September 20, 2025. https://chtbl.com/trac...

Sunday Sangas

Weekly Sanga – September 21, 2025

Posted on September 21, 2025 by Rathi Krishna dasa

In today’s sanga, Śrīla Dhanurdhara Swami shares his realizations from his recent studies. https://chtbl.com/track/7844G/media.weeklysanga.com/file/weeklysanga/...

2) Jñāna: Knowledge/Bṛhad-bhāgavatāmṛta/Part 2: The Glories of Goloka/Wednesday Sangas

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Texts 103-105 – September 17, 2025

Posted on September 17, 2025 by Rathi Krishna dasa

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Texts 103-105 aśeṣa-sādhanaiḥ sādhyaḥ samastārthādhikādhikaḥ yo vaśī-karaṇe gāḍho- pāyo bhagavato ’dvayaḥ tat-prasādaika-la...

2) Jñāna: Knowledge/Bṛhad-bhāgavatāmṛta/Part 2: The Glories of Goloka/Sunday Sangas

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 100 – September 14, 2025

Posted on September 14, 2025 by Rathi Krishna dasa

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 100 ānandaka-svabhāvo ’pi bhakti-māhātmya-darśanāt bhaktān harṣayituṁ kuryād durghaṭaṁ ca sa īśvaraḥ TRANSLATION The S...

2) Jñāna: Knowledge/Bṛhad-bhāgavatāmṛta/Part 2: The Glories of Goloka/Wednesday Sangas

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Texts 98-99 – September 10, 2025

Posted on September 10, 2025 by Rathi Krishna dasa

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Texts 98-99 parānanda-ghanaṁ śrīmat sarvendriya-guṇāñjanam nārāyaṇasya rūpaṁ tat sākṣāt sampaśyatām api madhu-kaiṭabha-mukh...

2) Jñāna: Knowledge/Bṛhad-bhāgavatāmṛta/Part 2: The Glories of Goloka/Sunday Sangas

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 93 – September 7, 2025

Posted on September 7, 2025 by Rathi Krishna dasa

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 93 tasya kāruṇya-śaktyā vā dṛśyo ’stv api bahir-dṛśoḥ tathāpi darśanānandaḥ sva-yonau jāyate hṛdi TRANSLATION And even...

2) Jñāna: Knowledge/Bṛhad-bhāgavatāmṛta/Part 2: The Glories of Goloka/Wednesday Sangas

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 86 – September 3, 2025

Posted on September 3, 2025 by Rathi Krishna dasa

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 86 śrī-pippalāyana uvāca idaṁ mahat padaṁ hitvā katham anyad yiyāsasi kathaṁ vā bhramasi draṣṭuṁ dṛgbhyāṁ taṁ parameśv...

Festivals/Sri Radhastami/Śrīmad-Bhāgavatam/Sunday Sangas/The Gopīs Search for Kṛṣṇa

Śrīmad-Bhāgavatam Canto 10 Chapter 30 Text 28 – August 31, 2025

Posted on August 31, 2025 by Rathi Krishna dasa

Śrīmad-Bhāgavatam Canto 10 Chapter 30 Text 28 anayārādhito nūnaṁ bhagavān harir īśvaraḥ yan no vihāya govindaḥ prīto yām anayad rahaḥ TRANSLATION Certainly this...

2) Jñāna: Knowledge/Bṛhad-bhāgavatāmṛta/Part 2: The Glories of Goloka/Wednesday Sangas

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 83 – August 27, 2025

Posted on August 27, 2025 by Rathi Krishna dasa

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 83 tatrāthāpy avasaṁ teṣāṁ prabhāva-bhara-darśanāt guru-vāg-gauravād dṛṣṭa- phalatvāc cātyajañ japam TRANSLATION Nonet...

2) Jñāna: Knowledge/Bṛhad-bhāgavatāmṛta/Part 2: The Glories of Goloka/Sunday Sangas

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 74 – August 24, 2025

Posted on August 24, 2025 by Rathi Krishna dasa

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 74 śrī-gopa-kumāra uvāca tato ’kārṣam ahaṁ citte tatrāho kīdṛśaṁ sukham īdṛśāḥ kati vānye syur eṣāṁ pūjyaś ca kīdṛśaḥ ...

Posts pagination

« Previous 1 2 3 … 197 Next »

Recent Posts

  • Weekly Sanga – October 26, 2025
  • Govardhana-pūjā – October 22, 2025
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 136 – October 19, 2025
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 132 – October 15, 2025
  • Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 129 – October 12, 2025

Categories

Archives

© 2025 Weekly Sanga
Powered by WordPress | Theme: Graphy by Themegraphy