Brihad Bhagavatamrta Part 1 Chapter 5 Text 68
Brihad Bhagavatamrta Part 1 Chapter 5 Text 68 tatparyasya vicarena krtenapi na tat sukham kincit karoty utamusya vancanam kila bodhanat TRANSLATION Even careful...
Brihad Bhagavatamrta Part 1 Chapter 5 Text 68 tatparyasya vicarena krtenapi na tat sukham kincit karoty utamusya vancanam kila bodhanat TRANSLATION Even careful...
In today’s class, Srila Dhanurdhara Swami contunes with The Yoga Sutras of Patanjali Text 2.30. The Yoga Sutras of Patanjali Text 2.30 ahimsa-satyasteya-b...
Brihad Bhagavatamrta Part 1 Chapter 5 Text 62-63 sva-dharmaika-paraih suska- jnanavadbhih krta rane bhismadibhih prahara ye varma-marma-bhido drdhah te tasyam m...
The Yoga Sutras of Patanjali Text 2.30 ahimsa-satyasteya-brhamacaryaparigraha yamah TRANSLATION The yamas are nonviolence, truthfulness, refrainment from steali...
Brihad Bhagavatamrta Part 1 Chapter 5 Text 53 drona-bhismadi-guravo ‘bhimanyu-pramukhah sutah pare ‘pi bahavah santo ‘smad-dhetor nidhanam gat...
The Yoga Sutras of Patanjali Text 2.28 yoganganusthanad asuddhi-ksaye jnana-diptir-aviveka-khyateh TRANSLATION Upon the destruction of impurities as a result of...
Brihad Bhagavatamrta Part 1 Chapter 5 Text 45 sri-pariksid uvaca atha ksanam lajjayeva maunam krtvatha nihsvasan dharma-rajo ‘bravin matr- bhratr-patnibhi...
Brihad Bhagavatamrta Part 1 Chapter 5 Text 43 uddisya yan kaurava-samsadam gatah krsnah samaksam nijagada madrsam ye pandavanam suhrdo ‘tha vairinas te ta...
The Yoga Sutras of Patanjali Text 2.23 sva-svami-saktyoh svarupopalabdhi-hetuh samyogah TRANSLATION [The notion of] conjunction is the means of understanding th...
Brihad Bhagavatamrta Part 1 Chapter 5 Text 36 yudhisthirayapi maha-pratistha loka-dvayotkrstatara pradatta tatha jarasandha-vadhadina ca bhimaya tenatmana eva k...