Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Texts 98-99 – September 10, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Texts 98-99


parānanda-ghanaṁ śrīmat
sarvendriya-guṇāñjanam
nārāyaṇasya rūpaṁ tat
sākṣāt sampaśyatām api

madhu-kaiṭabha-mukhyānām
asurāṇāṁ durātmanām
na līno duṣṭa-bhāvo ’pi
sarva-pīḍā-karo hi yaḥ

TRANSLATION
The beautiful, all-opulent form of Lord Nārāyaṇa, the concentrated essence of supreme bliss, refines the functions of all the senses. Yet demons like Madhu and Kaiṭabha, even after seeing the Lord in person, did not lose their evil disposition, distressing to all.