Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Texts 105-112 – June 3, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 20 Texts 105-112


eka-dina murāri parama-śuddha-mati
nija mane mane gaṇe avatāra-sthiti

sāṅgopāṅge āchaye yāvat avatāra
tāvat cintiye āmi nija-prathikāra

nā bujhi kṛṣṇera līlā, kakhana ki kare
takhani sṛjiyā līlā, takhani saṁhāre

ye sitā lāgiyā mare savaṁśe rāvana
āniyā chāḍilā sitā kemana kāraṇa

ye yādava-gaṇa nija-prāṇera samāna
sākṣāte dekhaye—tā’rā hārāya parāna

ataeva yāvat āachaye avatāra
tāvat āmāra deha-tyāga pratikāra

deha eḍibāra mora ei se samaya
prthivite yāvat āchaye mahāsaya

eteka nirveda mora ei se samaya
pṛthivīte yāvat āchaye mahāśaya

eteka nirveda gupta cinti mane mane
kharasāna kāti eka ānila yatane

 

TRANSLATION
One day the most pure Murāri thought about the position of the Lord’s incarnations. “While the Lord and His associates are still present in this world, I should think of my own welfare. I cannot understand the pastimes of Kṛṣṇa or how He acts at a particular time. Sometimes He creates, and the He annihilates. Although He destroyed Rāvana and his dynasty to bring back Sitā, why did He then abandon her? Therefore I should give up my body while he is still present in this world. The proper time to give up my body is while that great personality is still present in the world.” After contemplating in this way, Murāri Gupta secretly brought one sharp machete.