Caitanya-bhāgavata Madhya-khaṇḍa Chapter 19 Texts 116-117 – April 12, 2020

Caitanya-bhāgavata
Madhya-khaṇḍa Chapter 19 Texts 116-117


aja, bhava, ananta, kamalā sarva-mātā
sabāra śri mukha nirantara yāṅra kathā

hena gauracandra-yaśe yāra nahe rati
vyartha tā’ra sannyāsa, vedānta-pāṭhe mati
 

TRANSLATION
The acceptance of sannyāsa and the study of Vedānta of one who has no attachment for the glorification of Śri Gauracandra, who is constantly praised by Brahmā, Śiva, Ananta, and Kamalā, the mother of all, is useless.