Sri Radha-Krpa-Kataksa-Stava-Raja – Srimati Radharani’s Appearance Day

In this evening’s Radhastami-themed Sanga, Srila Dhanurdhara Swami begins the class with the following verses where Lord Shiva glorifies Srimati Radharani.
sri-radha-krpa-kataksa-stava-raja
munindra-vrnda-vandite tri-loka-soka-harini
prasanna-vaktra-pankaje nikunja-bhu-vilasini
vrajendra-bhanu-nandini vrajendra-sunu-sangate
kada karisyasiha mam krpa-kataksa-bhajanam
||1||
asoka-vrksa-vallari-vitana-mandapa-sthite
pravala-vala-pallava prabha ’runanghri-komale
varabhaya-sphurat-kare prabhuta-sampadalaye
kada karisyasiha mam krpa-kataksa-bhajanam
||2||
ananga-ranga mangala-prasanga-bhangura-bhruvam
savibhramam-sasambhramam drganta-bana-patanai
nirantaram vasi-krta-pratiti-nanda-nandane
kada karisyasiha mam krpa-kataksa-bhajanam
||3||
tadit-suvarna-campaka-pradipta-gaura-vigrahe
mukha-prabha-parasta-koti-saradendu-mandale
vicitra-citra-sancarac-cakora-sava-locane
kada karisyasiha mam krpa-kataksa-bhajanam
||4||
madonmadati-yauvane pramoda-mana-mandite
priyanuraga-ranjite kala-vilasa-pandite
ananya-dhanya-kunja-rajya-kama keli-kovide
kada karisyasiha mam krpa-kataksa-bhajanam
||5||
asesa-hava-bhava-dhira-hira-hara-bhusite
prabhuta-sata-kumbha-kumbha-kumbhi kumbha-sustani
prasasta-manda-hasya-curna-purna-saukhya-sagare
kada karisyasiha mam krpa-kataksa-bhajanam
||6||
mrnala-vala-vallari taranga-ranga-dor-late
latagra-lasya-lola-nila-locanavalokane
lalal-lulan-milan-manojna mugdha-mohanasrite
kada karisyasiha mam krpa-kataksa-bhajanam
||7||

suvarna-malikancita-tri-rekha-kambu-kanthage
tri-sutra-mangali-guna-tri-ratna-dipti-didhiti
salola-nila-kuntala prasuna-guccha-gumphite
kada karisyasiha mam krpa-kataksa-bhajanam
||8||
nitamba-bimba-lambamana-puspa-mekhala-gune
prasasta-ratna-kinkini-kalapa-madhya manjule
karindra-sunda-dandika-varoha-saubhagoruke
kada karisyasiha mam krpa-kataksa-bhajanam
||9||
aneka-mantra-nada-manju-nupura-rava-skhalat
samaja-raja-hamsa-vamsa-nikvanati-gaurave
vilola-hema-vallari-vidambi-caru-cankrame
kada karisyasiha mam krpa-kataksa-bhajanam
||10||

ananta-koti-visnu-loka-namra-padmajarcite
himadrija-pulomaja-virincaja-vara-prade
apara-siddhi-rddhi-digdha-sat-padanguli-nakhe
kada karisyasiha mam krpa-kataksa-bhajanam
||11||
makhesvari kriyesvari svadhesvari suresvari
triveda-bharatisvari pramana-sasanesvari
ramesvari ksamesvari pramoda kananesvari
vrajesvari vrajadhipe sri radhike namo ’stu te
||12||
iti mam adbhutam-stavam nisamya bhanu-nandini
karotu santatam janam krpa-kataksa-bhajanam
bhavet tadaiva-sancita-tri-rupa-karma-nasanam
bhavet tada-vrajendra-sunu-mandala-pravesanam
||13||
rakayam ca sitastamyam dasamyam ca visuddha-dhih |
ekadasyam trayodasyam yah pathet sa svayam sivah ||14||
yam yam kamayate kamam tam tam apnoti sadhakah |
radha-krpa-kataksena bhuktvante moksam apnuyat ||15||
uru-daghne nabhi-daghne hrd-daghne kanta-daghnake |
radha-kunda-jale sthita yah pathet sadhakah satam ||16||
tasya sarvartha-siddhih syad vak-samarthyam tatha labhet |
aisvaryam ca labhet saksad drsa pasyati radhikam ||17||

tena sa tat-ksanad eva tusta datte mahavaram
|
yena pasyati netrabhyam tat-priyam syamasundaram ||18||
nitya-lila-pravesam ca dadati sri-vrajadhipah |
atah parataram prarthyam vaisnavasya na vidyate ||19||

iti srimad-urdhvamnaye sri-radhikayah krpa-kataksa-stotram sampurnam
|