Bṛhad-bhāgavatāmṛta 1.6.13 – Sunday, January 13, 2019


Bṛhad-bhāgavatāmṛta 1.6.13

 


śrī-nārada uvāca
manojña-saubhāgya-bharaika-bhājanaṁ
mayā samaṁ saṅgamayadhvam uddhavam
tadīya-pādaika-rajo ’tha vā bhavet
tadaiva śāntir bata me ’ntar-ātmanaḥ
 

TRANSLATION
Śrī Nārada said: Please arrange for me to meet with Uddhava, the only true object of exquisite good fortune. Or else let me have from his feet one particle of dust. Then alone will my heart be at peace.