Srimad Bhagavatam Canto 1 Chapter 7 Text 9 (March 29, 2015)


Śrīmad Bhāgavatam
Canto 1 Chapter 7 Text 9

 

śaunaka uvāca
sa vai nivṛtti-nirataḥ
sarvatropekṣako muniḥ
kasya vā bṛhatīm etām
ātmārāmaḥ samabhyasat
 

TRANSLATION
Śrī Śaunaka asked Sūta Gosvāmī: Śrī Śukadeva Gosvāmī was already on the path of self-realization, and thus he was pleased with his own self. So why did he take the trouble to undergo the study of such a vast literature?