Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 58 – July 30, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 58


tatas tān anumānyāham
anaṅgī-kṛtya vipratām
tatrāvasaṁ svato jāta-
prājāpatya-mahā-sukhaiḥ

TRANSLATION
Therefore, while showing respect to the sages, I declined the status of a brāhmaṇa. But I stayed on Maharloka, enjoying the exalted pleasures that automatically appear in the world of the Prajāpatis.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 56 – July 27, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 56


śrī-gopa-kumāra uvāca
tac chrutvācintayaṁ brahman
vaiśyatve syāt sukhaṁ mahat
prabhor eṣāṁ ca viprāṇāṁ
tad-bhaktānām upāsanāt

TRANSLATION
Śrī Gopa-kumāra said: Hearing this, O brāhmaṇa, I thought I would be much happier staying a vaiśya, for then I could keep worshiping both the Supreme Lord and those brāhmaṇas, His devotees.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 51 – July 23, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 51


apūrva-labdham ānandaṁ
paramaṁ prāpnuvaṁs tataḥ
kāruṇyātiśayāt tasya
saṁsiddhāśeṣa-vāñchitaḥ

TRANSLATION
By that Lord’s abundant mercy, I attained an exceptional bliss I had never known before, and all my desires were fulfilled.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 46 – July 20, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 46


tat saṅkalpya japaṁ kurvann
acirād ūrdhvam utthitaḥ
vyoma-yānena taṁ prāpto
lokaṁ tatra vyalokayam

TRANSLATION
I made this my intention and chanted my mantra. And soon a celestial airplane picked me up, and I found myself transported to Maharloka.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 42 – July 13, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 42


śrī-bṛhaspatir uvāca
ata ūrdhvaṁ mahar-loko
rājate karmabhiḥ śubhaiḥ
prāpyo mahadbhir yo naśyet
trai-lokya-pralaye ’pi na

TRANSLATION
Śrī Bṛhaspati said: Above this realm shines the world called Maharloka, attainable through the best of pious works. Even when the three worlds are annihilated, that world is not destroyed.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 35 – July 9, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 35


evaṁ nivasatā tatra
śakratvam adhikurvatā
brahman saṁvatsaro divyo
mayaiko gamitaḥ sukham

TRANSLATION
O brāhmaṇa, thus I lived in Svarga, ruling in the post of Indra, and happily spent one celestial year.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 33 – July 6, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 33


tato yo jāyate śokas
tena nīlācala-prabhum
acalāśrita-vātsalyaṁ
draṣṭum iccheyam etya tam

TRANSLATION
And so the distress I felt would make me want to go back to see the Lord of Nīlācala, whose affection for those who take shelter of Him never wavers.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 12 – June 29, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 12


tad-darśane jāta-manorathākulaḥ
saṅkalpa-pūrvaṁ sva-japaṁ samācaran
sv-alpena kālena vimānam āgataṁ
mudāham āruhya gatas tri-piṣṭapam

TRANSLATION
Eager to see Him, I chanted my mantra specifically for that purpose. In a very short time a celestial airplane arrived. I climbed aboard and joyfully flew to the heavenly kingdom.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 12 – June 25, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 12


tad-darśane jāta-manorathākulaḥ
saṅkalpa-pūrvaṁ sva-japaṁ samācaran
sv-alpena kālena vimānam āgataṁ
mudāham āruhya gatas tri-piṣṭapam

TRANSLATION
Eager to see Him, I chanted my mantra specifically for that purpose. In a very short time a celestial airplane arrived. I climbed aboard and joyfully flew to the heavenly kingdom.

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 1 – June 18, 2025

Bṛhad-bhāgavatāmṛta Part 2 Chapter 2 Text 1


śrī-gopa-kumāra uvāca
māthurottama viśrāntau
snātvā vṛndāvanaṁ gataḥ
atra govardhanādau ca
yathā-kāmaṁ paribhraman

TRANSLATION
Śrī Gopa-kumāra said: O best of the Mathurā brāhmaṇas, after bathing at Viśrānti-ghāṭa I came to Vṛndāvana. Here I wandered freely in such places as Govardhana.