Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 89 – March 13, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 89


tad yāhi tasya parama-priya-varga-mukhyān
śrī-yādavān nirupama-pramadābdhi-magnān
teṣāṁ mahattvam atulaṁ bhagavaṁs tvam eva
jānāsi tad vayam aho kim u varṇayema

TRANSLATION
Therefore, go see the divine Yādavas, the Lord’s most beloved associates, who live immersed in a vast, unequaled ocean of joy. My lord Nārada, you know very well how great they are. What can I tell you about their glories?

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 83 – March 10, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 83


śrī-pṛthovāca
anāthāyāḥ sa-putrāyā
mamāpad-gaṇato ’sakṛt
tvarayā mocanāt samyag
devakī-mātṛto ’pi yaḥ
kṛpā-viśeṣaḥ kṛṣṇasya
svasyām anumito mayā

TRANSLATION
Śrī Pṛthā [Kuntī] said: I had no husband to protect me, but Kṛṣṇa always interceded just in time to save me and my sons from calamity. From this I understood that Kṛṣṇa’s mercy on me was special, greater even than His mercy on His mother, Devakī.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Texts 69-70 – March 6, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Texts 69-70


yat sadā sarvathā śuddha-
nirupādhi-kṛpākare
tasmin satya-pratijñe san-
mitra-varye mahā-prabhau

viśvastasya dṛḍhaṁ sākṣāt
prāptāt tasmān mama priyam
mahā-manoharākārān
na para-brahmaṇaḥ param

TRANSLATION
No one is dearer to me than the Supreme Brahman, Kṛṣṇa, with His all-enchanting beautiful form. He has given Himself to me, who have complete faith in Him. He is the reservoir of pure unconditional mercy, the upholder of His word, the best of well-wishing friends, the omnipotent Lord of all.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 58 – March 3, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 58


śrī-parīkṣid uvāca
atha śrī-yādavendrasya
bhīmo narma-suhṛttamaḥ
vihasyoccair uvācedaṁ
śṛṇu śrī-kṛṣṇa-śiṣya he

TRANSLATION
Śrī Parīkṣit continued: Then Bhīma, the bosom friend of the Lord of the Yādavas, laughed loudly and said, Please listen, my dear disciple of Śrī Kṛṣṇa.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 54 – February 28, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 54


sva-jīvanādhika-prārthya-
śrī-viṣṇu-jana-saṅgateḥ
vicchedena kṣaṇaṁ cātra
na sukhāṁśaṁ labhāmahe

TRANSLATION
The company of those devotees of Śrī Viṣṇu is more desirable to us than life itself. Deprived of that association, we can no longer find any happiness.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 46 – February 25, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 46


vāvadūka-śiro-dhārya
naivāsmāsu kṛpā hareḥ
vicāryābhīkṣṇam asmābhir
jātu kāpy avadhāryate

TRANSLATION
Yudhiṣṭhira said: O crest jewel of brilliant speakers, Lord Hari has no mercy for us. We cannot remember any mercy He has shown us, even after we consider this for a long time.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 45 – February 21, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 45


śrī-parīkṣid uvāca
atha kṣaṇaṁ lajjayeva
maunaṁ kṛtvātha niḥśvasan
dharma-rājo ’bravīn mātṛ-
bhrātṛ-patnībhir anvitaḥ

TRANSLATION
Śrī Parīkṣit said: For a moment, Dharmarāja Yudhiṣṭhira remained quiet, and then he sighed, as if embarrassed. At last he spoke, followed in turn by his brothers, wife, and mother.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 40 – February 18, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 40


āsvādanaṁ śrī-viduraudanasya
śrī-bhīṣma-niryāṇa-mahotsavaś ca
tat-tat-kṛta-tvādṛśa-pakṣa-pāta-
syāpekṣayaiveti vicārayadhvam

TRANSLATION
Kṛṣṇa relished Śrī Vidura’s porridge and organized the celebration of Śrī Bhīṣma’s passing away. Please, therefore, judge your own standing from how in many controversies both Vidura and Bhīṣma took your side.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 35 – February 14, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 35


cireṇa dvārakāṁ gantum
udyato yadu-jīvanaḥ
kāku-stutibhir āvṛtya
sva-gṛhe rakṣyate ’nayā

TRANSLATION
Kṛṣṇa, the life of the Yadus, tried for a long time to leave for Dvārakā, but by enveloping Him with plaintive prayers she kept Him in her home.

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 30 – Februrary 11, 2024

Bṛhad-bhāgavatāmṛta Part 1 Chapter 5 Text 30


śrī-parīkṣid uvāca
iti pragāyan rasanāṁ munir nijām
aśikṣayan mādhava-kīrti-lampaṭām
aho pravṛttāsi mahattva-varṇane
prabhor apīti sva-radair vidaśya tām

TRANSLATION
Śrī Parīkṣit said: While singing enthusiastically in this way, the sage instructed his own tongue, which was greedy to chant the glories of Lord Mādhava, “Oh, you are too busy talking about the greatness of our master!” To stop that tongue, he then seized it with his teeth.